A 331-8 Padmapurāṇa
Manuscript culture infobox
Filmed in: A 331/8
Title: Padmapurāṇa
Dimensions: 32 x 12.5 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5756
Remarks:
Reel No. A 331/8
Inventory No. 42190
Title Kāśīmāhātmya
Remarks collection from the various Purāṇas
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.0 x 12.5 cm
Binding Hole
Folios 105
Lines per Folio 9
Foliation figures in the upper left-hand margin and lower right-hand margin; marginal title vārāṇaśī and māhātmya is situated on the upper left and right-hand margin of the verso
Scribe VS 1980
Place of Deposit NAK
Accession No. 5/5756
Manuscript Features
On the exposure 2 is written prācīnatāḍapatrapustakasya pratīkāntaram idaṃ vārāṇāsīmāhātmya (1980 vaikrame likhitaṃ)
Excerpts
Beginning
oṃ namaḥ śivāya ||
mithilāsthaṃ mahātmānaṃ yājñavalkyaṃ mahāmunim ||
devarātasutaṃ śāntaṃ ṛṣisaṃghaiḥ samāvṛtam ||
brāhmaṇair vedatat[t]vajñaiḥ śruti(2)mantraviśāradaiḥ ||
yatibhir dharmakarmais (!) tu purāṇārthaviśāradaiḥ ||
rājarṣibhis tu dharmmajñair janakādyaiḥ susaṃvṛtam ||
bālakhillyair mmahātmānair (!) mārkaṇḍe(3)ya sasāṇḍilaiḥ (!) ||
anyaiś ca ṛṣibhiḥ sarvaiḥ sansārabhayabhīrubhiḥ ||
teṣām madhye sukhāsīnaṃ gārgyas tu paripṛcchati || (fol. 1v1–3)
End
namaḥ krodhavihīnāya krodhādhipataye namaḥ ||
namaḥ śramāyāśrami(4)ṇe śramathāpana (!) [e]va ca || (!)
namo jñānāya saṃjñāya jñānine jñāyahāriṇe (!) ||
śāktāya caiva tapase yaiśvaryaniyamāya (!) ca ||
nama (!) yoga(5)rahasyāya yogadāya namo stu te ||
mahyaṃ sarvātmanā kāmaṃ prayaccha bhagavan prabho ||
janmamṛtyubhayaṃ deva pramāryayitum (!) arhasi ||
ma(6)jjamānaṃ mahādeva trāhi māṃ śaraṇāgatam ||
sa yevaṃ (!) stūyamānā-(fol. 105r3–6)
Colophon
iti śivapuraṇe avimuktamāhātmye paṃcāyatanaoṃkāra(2)varṇāno nāmaḥ (!) || || (fol. 77v1–2)
iti brahmapurāṇe (4) vārāṇasīmāhātmye (fol. 70v3–4)
Microfilm Details
Reel No. A 331/8
Date of Filming 26-04-1972
Exposures 114
Used Copy Kathmandu
Type of Film positive
Remarks The text begins from the exposure 3; two exposures of fol. 2v–3r, 50v–51r; three exposure of fol. 41v–42r, 92v–93r
Catalogued by JU/MS
Date 09-05-2006