A 331-8 Padmapurāṇa

Manuscript culture infobox

Filmed in: A 331/8
Title: Padmapurāṇa
Dimensions: 32 x 12.5 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5756
Remarks:

Reel No. A 331/8

Inventory No. 42190

Title Kāśīmāhātmya

Remarks collection from the various Purāṇas

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Binding Hole

Folios 105

Lines per Folio 9

Foliation figures in the upper left-hand margin and lower right-hand margin; marginal title vārāṇaśī and māhātmya is situated on the upper left and right-hand margin of the verso

Scribe VS 1980

Place of Deposit NAK

Accession No. 5/5756

Manuscript Features

On the exposure 2 is written prācīnatāḍapatrapustakasya pratīkāntaram idaṃ vārāṇāsīmāhātmya (1980 vaikrame likhitaṃ)

Excerpts

Beginning

oṃ namaḥ śivāya ||

mithilāsthaṃ mahātmānaṃ yājñavalkyaṃ mahāmunim ||
devarātasutaṃ śāntaṃ ṛṣisaṃghaiḥ samāvṛtam ||

brāhmaṇair vedatat[t]vajñaiḥ śruti(2)mantraviśāradaiḥ ||
yatibhir dharmakarmais (!) tu purāṇārthaviśāradaiḥ ||

rājarṣibhis tu dharmmajñair janakādyaiḥ susaṃvṛtam ||
bālakhillyair mmahātmānair (!) mārkaṇḍe(3)ya sasāṇḍilaiḥ (!) ||

anyaiś ca ṛṣibhiḥ sarvaiḥ sansārabhayabhīrubhiḥ ||
teṣām madhye sukhāsīnaṃ gārgyas tu paripṛcchati || (fol. 1v1–3)

End

namaḥ krodhavihīnāya krodhādhipataye namaḥ ||
namaḥ śramāyāśrami(4)ṇe śramathāpana (!) [e]va ca || (!)

namo jñānāya saṃjñāya jñānine jñāyahāriṇe (!) ||
śāktāya caiva tapase yaiśvaryaniyamāya (!) ca ||

nama (!) yoga(5)rahasyāya yogadāya namo stu te ||
mahyaṃ sarvātmanā kāmaṃ prayaccha bhagavan prabho ||

janmamṛtyubhayaṃ deva pramāryayitum (!) arhasi ||
ma(6)jjamānaṃ mahādeva trāhi māṃ śaraṇāgatam ||

sa yevaṃ (!) stūyamānā-(fol. 105r3–6)

Colophon

iti śivapuraṇe avimuktamāhātmye paṃcāyatanaoṃkāra(2)varṇāno nāmaḥ (!) ||    || (fol. 77v1–2)

iti brahmapurāṇe (4) vārāṇasīmāhātmye (fol. 70v3–4)

Microfilm Details

Reel No. A 331/8

Date of Filming 26-04-1972

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks The text begins from the exposure 3; two exposures of fol. 2v–3r, 50v–51r; three exposure of fol. 41v–42r, 92v–93r

Catalogued by JU/MS

Date 09-05-2006